Original

राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ।आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ॥ १२४ ॥

Segmented

राघवस्य वचः श्रुत्वा राक्षस-इन्द्रः महा-कपि आजघान शरैः तीक्ष्णैः काल-अनल-शिखा-उपमैः

Analysis

Word Lemma Parse
राघवस्य राघव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
काल काल pos=n,comp=y
अनल अनल pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p