Original

यश्चैष शक्त्याभिहतस्त्वयाद्य इच्छन्विषादं सहसाभ्युपेतः ।स एष रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्य युद्धे ॥ १२३ ॥

Segmented

यः च एष शक्त्या अभिहतः त्वया अद्य इच्छन् विषादम् सहसा अभ्युपेतः स एष रक्षः-गण-राज मृत्युः स पुत्र-दारस्य ते अद्य युद्धे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
विषादम् विषाद pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अभ्युपेतः अभ्युपे pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
दारस्य दार pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s