Original

यदीन्द्रवैवस्वत भास्करान्वा स्वयम्भुवैश्वानरशंकरान्वा ।गमिष्यसि त्वं दश वा दिशो वा तथापि मे नाद्य गतो विमोक्ष्यसे ॥ १२२ ॥

Segmented

यदि इन्द्र-वैवस्वत-भास्करान् वा स्वयंभू-वैश्वानर-शंकरान् वा गमिष्यसि त्वम् दश वा दिशो वा तथा अपि मे न अद्य गतो विमोक्ष्यसे

Analysis

Word Lemma Parse
यदि यदि pos=i
इन्द्र इन्द्र pos=n,comp=y
वैवस्वत वैवस्वत pos=n,comp=y
भास्करान् भास्कर pos=n,g=m,c=2,n=p
वा वा pos=i
स्वयंभू स्वयम्भु pos=n,comp=y
वैश्वानर वैश्वानर pos=n,comp=y
शंकरान् शंकर pos=n,g=m,c=2,n=p
वा वा pos=i
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
वा वा pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
वा वा pos=i
तथा तथा pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अद्य अद्य pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
विमोक्ष्यसे विमुच् pos=v,p=2,n=s,l=lrt