Original

तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् ।क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ॥ १२१ ॥

Segmented

तिष्ठ तिष्ठ मम त्वम् हि कृत्वा विप्रियम् ईदृशम् क्व नु राक्षस-शार्दूल गतो मोक्षम् अवाप्स्यसि

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
कृत्वा कृ pos=vi
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
क्व क्व pos=i
नु नु pos=i
राक्षस राक्षस pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt