Original

ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् ।गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ १२० ॥

Segmented

ज्या-शब्दम् अकरोत् तीव्रम् वज्र-निष्पेष-निस्वनम् गिरा गम्भीरया रामो राक्षस-इन्द्रम् उवाच ह

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
निष्पेष निष्पेष pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
गम्भीरया गम्भीर pos=a,g=f,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i