Original

नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधचक्रजुष्टम् ।सैन्यं नगेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ १२ ॥

Segmented

नाना पताका-ध्वज-शस्त्र-जुष्टम् प्रास-असि-शूल-आयुध-चक्र-जुष्टम् सैन्यम् नग-इन्द्र-उपम-नाग-जुष्टम् कस्य इदम् अक्षोभ्यम् अभीरु-जुष्टम्

Analysis

Word Lemma Parse
नाना नाना pos=i
पताका पताका pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
प्रास प्रास pos=n,comp=y
असि असि pos=n,comp=y
शूल शूल pos=n,comp=y
आयुध आयुध pos=n,comp=y
चक्र चक्र pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
नग नग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
उपम उपम pos=a,comp=y
नाग नाग pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
कस्य pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अक्षोभ्यम् अक्षोभ्य pos=a,g=n,c=1,n=s
अभीरु अभीरु pos=a,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part