Original

तमालोक्य महातेजाः प्रदुद्राव स राघवः ।वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ॥ ११९ ॥

Segmented

तम् आलोक्य महा-तेजाः प्रदुद्राव स राघवः वैरोचनम् इव क्रुद्धो विष्णुः अभ्युद्यम्-आयुधः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
वैरोचनम् वैरोचन pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अभ्युद्यम् अभ्युद्यम् pos=va,comp=y,f=part
आयुधः आयुध pos=n,g=m,c=1,n=s