Original

निपातितमहावीरां वानराणां महाचमूम् ।राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ ११६ ॥

Segmented

निपातय्-महा-वीराम् वानराणाम् महा-चमूम् राघवः तु रणे दृष्ट्वा रावणम् समभिद्रवत्

Analysis

Word Lemma Parse
निपातय् निपातय् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
वीराम् वीर pos=n,g=f,c=2,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
समभिद्रवत् समभिद्रु pos=v,p=3,n=s,l=lan