Original

आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥ ११५ ॥

Segmented

आश्वस्तः च विशल्यः च लक्ष्मणः शत्रु-सूदनः विष्णोः भागम् अमीमांस्यम् आत्मानम् प्रत्यनुस्मरन्

Analysis

Word Lemma Parse
आश्वस्तः आश्वस् pos=va,g=m,c=1,n=s,f=part
pos=i
विशल्यः विशल्य pos=a,g=m,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
अमीमांस्यम् अमीमांस्य pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रत्यनुस्मरन् प्रत्यनुस्मृ pos=va,g=m,c=1,n=s,f=part