Original

रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे ।आददे निशितान्बाणाञ्जग्राह च महद्धनुः ॥ ११४ ॥

Segmented

रावणो ऽपि महा-तेजाः प्राप्य संज्ञाम् महा-आहवे आददे निशितान् बाणाञ् जग्राह च महद् धनुः

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्राप्य प्रापय् pos=vi
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
आददे आदा pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणाञ् बाण pos=n,g=m,c=2,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
pos=i
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s