Original

तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।रावणस्य रथे तस्मिन्स्थानं पुनरुपागमत् ॥ ११३ ॥

Segmented

तम् समुत्सृज्य सा शक्तिः सौमित्रिम् युधि दुर्जयम् रावणस्य रथे तस्मिन् स्थानम् पुनः उपागमत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
सा तद् pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
रथे रथ pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
उपागमत् उपगम् pos=v,p=3,n=s,l=lun