Original

वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः ॥ ११२ ॥

Segmented

वायुसूनोः सुहृद्-त्वेन भक्त्या परमया च सः शत्रूणाम् अप्रकम्प्यो ऽपि लघु-त्वम् अगमत् कपेः

Analysis

Word Lemma Parse
वायुसूनोः वायुसूनु pos=n,g=m,c=6,n=s
सुहृद् सुहृद् pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
अप्रकम्प्यो अप्रकम्प्य pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
लघु लघु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
कपेः कपि pos=n,g=m,c=6,n=s