Original

हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ॥ १११ ॥

Segmented

हनूमान् अपि तेजस्वी लक्ष्मणम् रावण-अर्दितम् अनयद् राघव-अभ्याशम् बाहुभ्याम् परिगृह्य तम्

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अपि अपि pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
रावण रावण pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
अनयद् नी pos=v,p=3,n=s,l=lan
राघव राघव pos=n,comp=y
अभ्याशम् अभ्याश pos=n,g=m,c=2,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
परिगृह्य परिग्रह् pos=vi
तम् तद् pos=n,g=m,c=2,n=s