Original

विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।ऋषयो वानराश्चैव नेदुर्देवाः सवासवाः ॥ ११० ॥

Segmented

विसंज्ञम् रावणम् दृष्ट्वा समरे भीम-विक्रमम् ऋषयो वानराः च एव नेदुः देवाः स वासवाः

Analysis

Word Lemma Parse
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
समरे समर pos=n,g=n,c=7,n=s
भीम भीम pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नेदुः नद् pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p