Original

तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः ।विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ॥ ११ ॥

Segmented

तद् राक्षस-अनीकम् अति प्रचण्डम् आलोक्य रामो भुजग-इन्द्र-बाहुः विभीषणम् शस्त्र-भृताम् वरिष्ठम् उवाच सेना-अनुगतः पृथु-श्रीः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अति अति pos=i
प्रचण्डम् प्रचण्ड pos=a,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
रामो राम pos=n,g=m,c=1,n=s
भुजग भुजग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सेना सेना pos=n,comp=y
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
पृथु पृथु pos=a,comp=y
श्रीः श्री pos=n,g=m,c=1,n=s