Original

तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ।जानुभ्यामपतद्भूमौ चचाल च पपात च ॥ १०९ ॥

Segmented

तेन मुष्टि-प्रहारेण रावणो राक्षसेश्वरः जानुभ्याम् अपतद् भूमौ चचाल च पपात च

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
मुष्टि मुष्टि pos=n,comp=y
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
अपतद् पत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
पपात पत् pos=v,p=3,n=s,l=lit
pos=i