Original

अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ।आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥ १०८ ॥

Segmented

अथ वायुसुतः क्रुद्धो रावणम् समभिद्रवत् आजघान उरसि क्रुद्धो वज्र-कल्पेन मुष्टिना

Analysis

Word Lemma Parse
अथ अथ pos=i
वायुसुतः वायुसुत pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
समभिद्रवत् समभिद्रु pos=v,p=3,n=s,l=lan
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वज्र वज्र pos=n,comp=y
कल्पेन कल्प pos=a,g=m,c=3,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s