Original

हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।शक्यं भुजाभ्यामुद्धर्तुं न संख्ये भरतानुजः ॥ १०६ ॥

Segmented

हिमवान् मन्दरः मेरुः त्रैलोक्यम् वा सह अमरैः शक्यम् भुजाभ्याम् उद्धर्तुम् न संख्ये भरत-अनुजः

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
मन्दरः मन्दर pos=n,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
वा वा pos=i
सह सह pos=i
अमरैः अमर pos=n,g=m,c=3,n=p
शक्यम् शक्य pos=a,g=n,c=1,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
उद्धर्तुम् उद्धृ pos=vi
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
भरत भरत pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s