Original

ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ।तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत् ॥ १०५ ॥

Segmented

ततो दानव-दर्प-घ्नम् सौमित्रिम् देव-कण्टकः तम् पीडयित्वा बाहुभ्याम् अप्रभुः लङ्घने ऽभवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दानव दानव pos=n,comp=y
दर्प दर्प pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
कण्टकः कण्टक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पीडयित्वा पीडय् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
अप्रभुः अप्रभु pos=a,g=m,c=1,n=s
लङ्घने लङ्घन pos=n,g=n,c=7,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan