Original

स तां विधूमानलसंनिकाशां वित्रासनीं वानरवाहिनीनाम् ।चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ॥ १०२ ॥

Segmented

स ताम् विधूम-अनल-संनिकाशाम् वित्रासनीम् वानर-वाहिनी चिक्षेप शक्तिम् तरसा ज्वलन्तीम् सौमित्रये राक्षस-राष्ट्र-नाथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
विधूम विधूम pos=a,comp=y
अनल अनल pos=n,comp=y
संनिकाशाम् संनिकाश pos=a,g=f,c=2,n=s
वित्रासनीम् वित्रासन pos=a,g=f,c=2,n=s
वानर वानर pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=6,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
सौमित्रये सौमित्रि pos=n,g=m,c=4,n=s
राक्षस राक्षस pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
नाथः नाथ pos=n,g=m,c=1,n=s