Original

स कृत्तचापः शरताडितश्च स्वेदार्द्रगात्रो रुधिरावसिक्तः ।जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ॥ १०१ ॥

Segmented

स कृत्त-चापः शर-ताडितः च स्वेद-आर्द्र-गात्रः रुधिर-अवसिक्तः जग्राह शक्तिम् समुदग्र-शक्तिः स्वयंभू-दत्ताम् युधि देवशत्रुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्त कृत् pos=va,comp=y,f=part
चापः चाप pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
pos=i
स्वेद स्वेद pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
गात्रः गात्र pos=n,g=m,c=1,n=s
रुधिर रुधिर pos=n,comp=y
अवसिक्तः अवसिच् pos=va,g=m,c=1,n=s,f=part
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
समुदग्र समुदग्र pos=a,comp=y
शक्तिः शक्ति pos=n,g=m,c=1,n=s
स्वयंभू स्वयम्भु pos=n,comp=y
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
देवशत्रुः देवशत्रु pos=n,g=m,c=1,n=s