Original

निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः ।स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद ॥ १०० ॥

Segmented

निकृत्त-चापम् त्रिभिः आजघान बाणैः तदा दाशरथिः शित-अग्रैः स सायक-आर्तः विचचाल राजा कृच्छ्रात् च संज्ञाम् पुनः आससाद

Analysis

Word Lemma Parse
निकृत्त निकृत् pos=va,comp=y,f=part
चापम् चाप pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
तदा तदा pos=i
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
सायक सायक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
विचचाल विचल् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
आससाद आसद् pos=v,p=3,n=s,l=lit