Original

तस्मिन्हते राक्षससैन्यपाले प्लवंगमानामृषभेण युद्धे ।भीमायुधं सागरतुल्यवेगं प्रदुद्रुवे राक्षसराजसैन्यम् ॥ १ ॥

Segmented

तस्मिन् हते राक्षस-सैन्य-पाले प्लवंगमानाम् ऋषभेण युद्धे भीम-आयुधम् सागर-तुल्य-वेगम् प्रदुद्रुवे राक्षस-राज-सैन्यम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राक्षस राक्षस pos=a,comp=y
सैन्य सैन्य pos=n,comp=y
पाले पाल pos=n,g=m,c=7,n=s
प्लवंगमानाम् प्लवंगम pos=n,g=m,c=6,n=p
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
भीम भीम pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=1,n=s
सागर सागर pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वेगम् वेग pos=n,g=n,c=1,n=s
प्रदुद्रुवे प्रद्रु pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
राज राजन् pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=1,n=s