Original

निरुच्छ्वासाः पुनः केचित्पतिता धरणीतले ।विभिन्नहृदयाः केचिदिषुसंतानसंदिताः ॥ ९ ॥

Segmented

निरुच्छ्वासाः पुनः केचित् पतिता धरणी-तले विभिद्-हृदयाः केचिद् इषु-सन्तान-संदिताः

Analysis

Word Lemma Parse
निरुच्छ्वासाः निरुच्छ्वास pos=a,g=m,c=1,n=p
पुनः पुनर् pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
पतिता पत् pos=va,g=m,c=1,n=p,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
विभिद् विभिद् pos=va,comp=y,f=part
हृदयाः हृदय pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
इषु इषु pos=n,comp=y
सन्तान संतान pos=n,comp=y
संदिताः संदा pos=va,g=m,c=1,n=p,f=part