Original

शूलैः प्रमथिताः केचित्केचित्तु परमायुधैः ।परिघैराहताः केचित्केचिच्छिन्नाः परश्वधैः ॥ ८ ॥

Segmented

शूलैः प्रमथिताः केचित् केचित् तु परम-आयुधैः परिघैः आहताः केचित् केचिच् छिन्नाः परश्वधैः

Analysis

Word Lemma Parse
शूलैः शूल pos=n,g=m,c=3,n=p
प्रमथिताः प्रमथ् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
तु तु pos=i
परम परम pos=a,comp=y
आयुधैः आयुध pos=n,g=m,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिच् कश्चित् pos=n,g=m,c=1,n=p
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
परश्वधैः परश्वध pos=n,g=m,c=3,n=p