Original

बहवो राक्षसा युद्धे बहून्वानरयूथपान् ।वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ ७ ॥

Segmented

बहवो राक्षसा युद्धे बहून् वानर-यूथपान् वानरा राक्षसान् च अपि निजघ्नुः बहवो बहून्

Analysis

Word Lemma Parse
बहवो बहु pos=a,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
बहून् बहु pos=a,g=m,c=2,n=p
वानर वानर pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p
वानरा वानर pos=n,g=m,c=1,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
बहवो बहु pos=a,g=m,c=1,n=p
बहून् बहु pos=a,g=m,c=2,n=p