Original

तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत् ।बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ॥ ६ ॥

Segmented

तेषाम् अन्योन्यम् आसाद्य संग्रामः सु महान् अभूत् बहूनाम् अश्म-वृष्टिम् च शर-वृष्टिम् च वर्षताम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
संग्रामः संग्राम pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
बहूनाम् बहु pos=a,g=m,c=6,n=p
अश्म अश्मन् pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
pos=i
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
pos=i
वर्षताम् वृष् pos=va,g=m,c=6,n=p,f=part