Original

ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा ।समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस्तु बभूव यूथपः ॥ ५१ ॥

Segmented

ततस् तु नीलो विजयी महा-बलः प्रशस्यमानः स्व-कृतेन कर्मणा समेत्य रामेण स लक्ष्मणेन प्रहृः-रूपः तु बभूव यूथपः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
नीलो नील pos=n,g=m,c=1,n=s
विजयी विजयिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रशस्यमानः प्रशंस् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
समेत्य समे pos=vi
रामेण राम pos=n,g=m,c=3,n=s
pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
तु तु pos=i
बभूव भू pos=v,p=3,n=s,l=lit
यूथपः यूथप pos=n,g=m,c=1,n=s