Original

हते तस्मिंश्चमूमुख्ये राक्षसस्ते निरुद्यमाः ।रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः ॥ ५० ॥

Segmented

हते तस्मिन् चमू-मुख्ये राक्षसः ते निरुद्यमाः रक्षःपति-गृहम् गत्वा ध्यान-मूक-त्वम् आगताः

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
चमू चमू pos=n,comp=y
मुख्ये मुख्य pos=a,g=m,c=7,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
निरुद्यमाः निरुद्यम pos=a,g=m,c=1,n=p
रक्षःपति रक्षःपति pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
ध्यान ध्यान pos=n,comp=y
मूक मूक pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part