Original

न शेकुः समवस्थातुं निहते वाहिनीपतौ ।सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा ॥ ४९ ॥

Segmented

न शेकुः समवस्थातुम् निहते वाहिनीपतौ सेतु-बन्धम् समासाद्य विशीर्णम् सलिलम् यथा

Analysis

Word Lemma Parse
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
समवस्थातुम् समवस्था pos=vi
निहते निहन् pos=va,g=m,c=7,n=s,f=part
वाहिनीपतौ वाहिनीपति pos=n,g=m,c=7,n=s
सेतु सेतु pos=n,comp=y
बन्धम् बन्ध pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
विशीर्णम् विशृ pos=va,g=m,c=2,n=s,f=part
सलिलम् सलिल pos=n,g=n,c=2,n=s
यथा यथा pos=i