Original

विभिन्नशिरसस्तस्य बहु सुस्रावशोणितम् ।शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥ ४७ ॥

Segmented

विभिद्-शिरसः तस्य बहु सुस्राव शोणितम् शरीराद् अपि सुस्राव गिरेः प्रस्रवणम् यथा

Analysis

Word Lemma Parse
विभिद् विभिद् pos=va,comp=y,f=part
शिरसः शिरस् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बहु बहु pos=a,g=n,c=1,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
शोणितम् शोणित pos=n,g=n,c=1,n=s
शरीराद् शरीर pos=n,g=n,c=5,n=s
अपि अपि pos=i
सुस्राव स्रु pos=v,p=3,n=s,l=lit
गिरेः गिरि pos=n,g=m,c=5,n=s
प्रस्रवणम् प्रस्रवण pos=n,g=n,c=1,n=s
यथा यथा pos=i