Original

सा तेन कपिमुख्येन विमुक्ता महती शिला ।बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ ४५ ॥

Segmented

सा तेन कपि-मुख्येन विमुक्ता महती शिला बिभेद बहुधा घोरा प्रहस्तस्य शिरः तदा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
कपि कपि pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
विमुक्ता विमुच् pos=va,g=f,c=1,n=s,f=part
महती महत् pos=a,g=f,c=1,n=s
शिला शिला pos=n,g=f,c=1,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
बहुधा बहुधा pos=i
घोरा घोर pos=a,g=f,c=1,n=s
प्रहस्तस्य प्रहस्त pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
तदा तदा pos=i