Original

तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ।प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ॥ ४४ ॥

Segmented

तस्य युद्ध-अभिकामस्य मृधे मुसल-योधिनः प्रहस्तस्य शिलाम् नीलो मूर्ध्नि तूर्णम् अपातयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
युद्ध युद्ध pos=n,comp=y
अभिकामस्य अभिकाम pos=a,g=m,c=6,n=s
मृधे मृध pos=n,g=m,c=7,n=s
मुसल मुसल pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=6,n=s
प्रहस्तस्य प्रहस्त pos=n,g=m,c=6,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
नीलो नील pos=n,g=m,c=1,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan