Original

तमुग्रवेगं संरब्धमापतन्तं महाकपिः ।ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥ ४३ ॥

Segmented

तम् उग्र-वेगम् संरब्धम् आपतन्तम् महा-कपिः ततः सम्प्रेक्ष्य जग्राह महा-वेगः महा-शिलाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
ततः ततस् pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
शिलाम् शिला pos=n,g=f,c=2,n=s