Original

तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् ।अभिदुद्राव बलिनं बली नीलं प्लवंगमम् ॥ ४२ ॥

Segmented

तम् अचिन्त्य प्रहारम् स प्रगृह्य मुसलम् महत् अभिदुद्राव बलिनम् बली नीलम् प्लवंगमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अचिन्त्य अचिन्त्य pos=i
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
मुसलम् मुसल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
बलिनम् बलिन् pos=a,g=m,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s
नीलम् नील pos=n,g=m,c=2,n=s
प्लवंगमम् प्लवंगम pos=n,g=m,c=2,n=s