Original

ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ।प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ॥ ४१ ॥

Segmented

ततः शोणित-दिग्ध-अङ्गः प्रगृह्य सु महा-तरुम् प्रहस्तस्य उरसि क्रुद्धो विससर्ज महा-कपिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
तरुम् तरु pos=n,g=m,c=2,n=s
प्रहस्तस्य प्रहस्त pos=n,g=m,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s