Original

आजघान तदा नीलं ललाटे मुसलेन सः ।प्रहस्तः परमायस्तस्तस्य सुस्राव शोणितम् ॥ ४० ॥

Segmented

आजघान तदा नीलम् ललाटे मुसलेन सः प्रहस्तः परम-आयस्तः तस्य सुस्राव शोणितम्

Analysis

Word Lemma Parse
आजघान आहन् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
नीलम् नील pos=n,g=m,c=2,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
मुसलेन मुसल pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
शोणितम् शोणित pos=n,g=n,c=1,n=s