Original

विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ।काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ॥ ३९ ॥

Segmented

विक्रान्त-विजयौ वीरौ समरेषु अनिवर्तिनः काङ्क्षमाणौ यशः प्राप्तुम् वृत्र-वासवयोः समौ

Analysis

Word Lemma Parse
विक्रान्त विक्रान्त pos=n,comp=y
विजयौ विजय pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
समरेषु समर pos=n,g=m,c=7,n=p
अनिवर्तिनः अनिवर्तिन् pos=a,g=m,c=1,n=d
काङ्क्षमाणौ काङ्क्ष् pos=va,g=m,c=2,n=d,f=part
यशः यशस् pos=n,g=n,c=2,n=s
प्राप्तुम् प्राप् pos=vi
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
समौ सम pos=n,g=m,c=1,n=d