Original

उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥ ३८ ॥

Segmented

उल्लिखन्तौ सु तीक्ष्णाभिः दंष्ट्राभिः इतरेतरम् सिंह-शार्दूल-सदृशौ सिंह-शार्दूल-चेष्टितौ

Analysis

Word Lemma Parse
उल्लिखन्तौ उल्लिख् pos=va,g=m,c=1,n=d,f=part
सु सु pos=i
तीक्ष्णाभिः तीक्ष्ण pos=a,g=f,c=3,n=p
दंष्ट्राभिः दंष्ट्र pos=n,g=f,c=3,n=p
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
सदृशौ सदृश pos=a,g=m,c=1,n=d
सिंह सिंह pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
चेष्टितौ चेष्ट् pos=va,g=m,c=1,n=d,f=part