Original

तावुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ ।स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ॥ ३७ ॥

Segmented

तौ उभौ वाहिनी-मुख्यौ जात-रोषौ तरस्विनौ स्थितौ क्षतज-दिग्ध-अङ्गा प्रभिन्नौ इव कुञ्जरौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
वाहिनी वाहिनी pos=n,comp=y
मुख्यौ मुख्य pos=a,g=m,c=1,n=d
जात जन् pos=va,comp=y,f=part
रोषौ रोष pos=n,g=m,c=1,n=d
तरस्विनौ तरस्विन् pos=a,g=m,c=1,n=d
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
क्षतज क्षतज pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
प्रभिन्नौ प्रभिद् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
कुञ्जरौ कुञ्जर pos=n,g=m,c=1,n=d