Original

विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ।प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥ ३६ ॥

Segmented

तु कृतः तेन प्रहस्तो वाहिनीपतिः प्रगृह्य मुसलम् घोरम् स्यन्दनाद् अवपुप्लुवे

Analysis

Word Lemma Parse
तु तु pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
मुसलम् मुसल pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
स्यन्दनाद् स्यन्दन pos=n,g=m,c=5,n=s
अवपुप्लुवे अवप्लु pos=v,p=3,n=s,l=lit