Original

एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ।निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ॥ ३४ ॥

Segmented

एवम् एव प्रहस्तस्य शर-वर्षम् दुरासदम् निमीलित-अक्षः सहसा नीलः सेहे सु दारुणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
प्रहस्तस्य प्रहस्त pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
निमीलित निमीलय् pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
नीलः नील pos=n,g=m,c=1,n=s
सेहे सह् pos=v,p=3,n=s,l=lit
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s