Original

स तेनाभिहतः क्रुद्धो नदन्राक्षसपुंगवः ।ववर्ष शरवर्षाणि प्लवगानां चमूपतौ ॥ ३२ ॥

Segmented

स तेन अभिहतः क्रुद्धो नदन् राक्षस-पुंगवः ववर्ष शर-वर्षाणि प्लवगानाम् चमूपतौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नदन् नद् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
प्लवगानाम् प्लवग pos=n,g=m,c=6,n=p
चमूपतौ चमूपति pos=n,g=m,c=7,n=s