Original

स तं परमदुर्धर्षमापतन्तं महाकपिः ।प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ ३१ ॥

Segmented

स तम् परम-दुर्धर्षम् आपतन्तम् महा-कपिः प्रहस्तम् ताडयामास वृक्षम् उत्पाट्य वीर्यवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s