Original

खड्गशक्त्यष्टिबाणाश्च शूलानि मुसलानि च ।गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ॥ ३ ॥

Segmented

खड्ग-शक्ति-अष्टि-बाणाः च शूलानि मुसलानि च गदाः च परिघाः प्रासा विविधाः च परश्वधाः

Analysis

Word Lemma Parse
खड्ग खड्ग pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
अष्टि अष्टि pos=n,comp=y
बाणाः बाण pos=n,g=m,c=1,n=p
pos=i
शूलानि शूल pos=n,g=n,c=1,n=p
मुसलानि मुसल pos=n,g=n,c=1,n=p
pos=i
गदाः गदा pos=n,g=f,c=1,n=p
pos=i
परिघाः परिघ pos=n,g=m,c=1,n=p
प्रासा प्रास pos=n,g=m,c=1,n=p
विविधाः विविध pos=a,g=m,c=1,n=p
pos=i
परश्वधाः परश्वध pos=n,g=m,c=1,n=p