Original

राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ।यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ॥ २९ ॥

Segmented

राक्षसाः कपि-मुख्याः च तेरुः ताम् दुस्तराम् नदीम् यथा पद्म-रजः-ध्वस्ताम् नलिनीम् गज-यूथपाः

Analysis

Word Lemma Parse
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
कपि कपि pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
pos=i
तेरुः तृ pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
दुस्तराम् दुस्तर pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
यथा यथा pos=i
पद्म पद्म pos=n,comp=y
रजः रजस् pos=n,comp=y
ध्वस्ताम् ध्वंस् pos=va,g=f,c=2,n=s,f=part
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
गज गज pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p