Original

यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ।भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम् ॥ २६ ॥

Segmented

यकृत्-प्लीह-महा-पङ्काम् विनिकृ-अन्त्र-शैवलाम् भिन्न-काय-शिरः-मीनाम् अङ्ग-अवयव-शाद्वलाम्

Analysis

Word Lemma Parse
यकृत् यकृत् pos=n,comp=y
प्लीह प्लीहन् pos=n,comp=y
महा महत् pos=a,comp=y
पङ्काम् पङ्क pos=n,g=f,c=2,n=s
विनिकृ विनिकृ pos=va,comp=y,f=part
अन्त्र अन्त्र pos=n,comp=y
शैवलाम् शैवल pos=n,g=f,c=2,n=s
भिन्न भिद् pos=va,comp=y,f=part
काय काय pos=n,comp=y
शिरः शिरस् pos=n,comp=y
मीनाम् मीन pos=n,g=f,c=2,n=s
अङ्ग अङ्ग pos=n,comp=y
अवयव अवयव pos=n,comp=y
शाद्वलाम् शाद्वल pos=n,g=f,c=2,n=s