Original

सा महीरुधिरौघेण प्रच्छन्ना संप्रकाशते ।संछन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥ २४ ॥

Segmented

सा मही रुधिर-ओघेन प्रच्छन्ना संप्रकाशते संछन्ना माधवे मासि पलाशैः इव पुष्पितैः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s
रुधिर रुधिर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
प्रच्छन्ना प्रच्छद् pos=va,g=f,c=1,n=s,f=part
संप्रकाशते सम्प्रकास् pos=v,p=3,n=s,l=lat
संछन्ना संछद् pos=va,g=f,c=1,n=s,f=part
माधवे माधव pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
पलाशैः पलाश pos=n,g=m,c=3,n=p
इव इव pos=i
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p