Original

वानराणां शरीरैस्तु राक्षसानां च मेदिनी ।बभूव निचिता घोरा पतितैरिव पर्वतैः ॥ २३ ॥

Segmented

वानराणाम् शरीरैः तु राक्षसानाम् च मेदिनी बभूव निचिता घोरा पतितैः इव पर्वतैः

Analysis

Word Lemma Parse
वानराणाम् वानर pos=n,g=m,c=6,n=p
शरीरैः शरीर pos=n,g=n,c=3,n=p
तु तु pos=i
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
निचिता निचि pos=va,g=f,c=1,n=p,f=part
घोरा घोर pos=a,g=f,c=1,n=s
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पर्वतैः पर्वत pos=n,g=m,c=3,n=p