Original

महता हि शरौघेण प्रहस्तो युद्धकोविदः ।अर्दयामास संक्रुद्धो वानरान्परमाहवे ॥ २२ ॥

Segmented

महता हि शर-ओघेन प्रहस्तो युद्ध-कोविदः अर्दयामास संक्रुद्धो वानरान् परम-आहवे

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
हि हि pos=i
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
अर्दयामास अर्दय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
वानरान् वानर pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s